Tuesday, February 14, 2017

*विषय = विभिन्न संस्थाओं के संस्कृत ध्येय वाक्य—*

✍🏻✍🏻✍🏻


*विषय =  विभिन्न संस्थाओं के संस्कृत ध्येय वाक्य—*


*1-आर्य समाज-* – कृण्वन्तो विश्वमार्यम्

*2-आर्य वीर दल-* – अस्माकं वीरा उत्तरे भवन्तु

*3-भारत सरकार-* – सत्यमेव जयते

*4-लोक सभा-* – धर्मचक्र प्रवर्तनाय

*5-उच्चतम न्यायालय-* – यतो धर्मस्ततो जयः

*6-आल इंडिया रेडियो* –सर्वजन हिताय सर्वजनसुखाय‌

*7-दूरदर्शन* — सत्यं शिवम् सुन्दरम

*8-गोवा राज्य* — सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्।

*9-भारतीय जीवन बीमा निगम* — योगक्षेमं वहाम्यहम्

*10-डाक तार विभाग*– अहर्निशं सेवामहे

*11-श्रम मंत्रालय*— श्रम एव जयते

*12-भारतीय सांख्यिकी संस्थान* — भिन्नेष्वेकस्य दर्शनम्

*13-थल सेना-* – सेवा अस्माकं धर्मः

*14-वायु सेना-* – नभःस्पृशं दीप्तम्

*15-जल सेना-* – शं नो वरुणः

*16-मुंबई पुलिस-* – सद्रक्षणाय खलनिग्रहणाय

*17-हिंदी अकादमी* — अहम् राष्ट्री संगमनी वसूनाम

*18-भारतीय राष्ट्रीय विज्ञानं अकादमी* — हव्याभिर्भगः सवितुर्वरेण्यं

*19-भारतीय प्रशासनिक सेवा अकादमी-* – योगः कर्मसु कौशलं

*20-विश्वविद्यालय अनुदान आयोग-* – ज्ञान-विज्ञानं विमुक्तये

*21-नेशनल कौंसिल फॉर टीचर एजुकेशन* — गुरुः गुरुतामो धामः

*22-गुरुकुल काङ्गडी विश्वविद्यालय* — ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत

*23-इन्द्रप्रस्थविश्वविद्यालय* — ज्योतिर्व्रणीततमसो विजानन

*24-काशी हिन्दू विश्वविद्यालय* — विद्ययाऽमृतमश्नुते

*25-आन्ध्र विश्वविद्यालय* — तेजस्विनावधीतमस्तु

*26-बंगाल अभियांत्रिकी एवं विज्ञान विश्वविद्यालय,शिवपुर-* – उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत

*28-गुजरात राष्ट्रीय विधि विश्वविद्यालय* -आनो भद्राः क्रतवो यन्तु विश्वतः

*29- राष्ट्रिय संस्कृत संस्थान-* योSनूचानः स नो महान्

*30-संपूणानंद संस्कृत विश्वविद्यालय-* – श्रुतं मे गोपय

*31-श्री वैंकटेश्वर विश्वविद्यालय*- – ज्ञानं सम्यग् वेक्षणम्

*32-कालीकट विश्वविद्यालय-* – निर्मय कर्मणा श्री

*33-दिल्ली विश्वविद्यालय-* – निष्ठा धृति: सत्यम्

*34-केरल विश्वविद्यालय-* – कर्मणि व्यज्यते प्रज्ञा

*35-राजस्थान विश्वविद्यालय-* – धर्मो विश्वस्यजगतः प्रतिष्ठा

*36-पश्चिम बंगाल राष्ट्रीय न्यायिक विज्ञान विश्वविद्यालय-* – युक्तिहीने विचारे तु धर्महानि: प्रजायते

*37-वनस्थली विद्यापीठ-* सा विद्या या विमुक्तये।

*38-राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद्*-विद्याsमृतमश्नुते।

*39-केन्द्रीय विद्यालय-* – तत् त्वं पूषन् अपावृणु

*40-केन्द्रीय माध्यमिक शिक्षा बोर्ड-* – असतो मा सद् गमय

*41-प्रौद्योगिकीमहाविद्यालय, त्रिवेन्द्रम* – कर्मज्यायो हि अकर्मण:

*42-देवी अहिल्या विश्वविद्यालय, इन्दौर* -धियो यो नः प्रचोदयात्

*43-गोविंद बल्लभ पंत अभियांत्रिकी महाविद्यालय, पौड़ी* -तमसो मा ज्योतिर्गमय

*44-मदन मोहन मालवीय अभियांत्रिकी महाविद्यालय,गोरखपुर-* – योगः कर्मसु कौशलम्

*45-भारतीय प्रशासनिक कर्मचारी महाविद्यालय, हैदराबाद-* संगच्छध्वं संवदध्वम्

*46-इंडिया विश्वविद्यालय का राष्ट्रीय विधि विद्यालय-*धर्मो रक्षति रक्षितः

*47-संत स्टीफन महाविद्यालय, दिल्ली-* – सत्यमेव विजयते नानृतम्

*48-अखिल भारतीय आयुर्विज्ञान संस्थान-* – शरीरमाद्यं खलुधर्मसाधनम्

*49-विश्वेश्वरैया राष्ट्रीय प्रौद्योगिकी संस्थान, नागपुर* -योग: कर्मसु कौशलम्

*50-मोतीलाल नेहरू राष्ट्रीय प्रौद्योगिकी संस्थान,इलाहाबाद-* – सिद्धिर्भवति कर्मजा

*51-बिरला प्रौद्योगिकी एवं विज्ञान संस्थान, पिलानी* -ज्ञानं परमं बलम्

*52-भारतीय प्रौद्योगिकी संस्थान खड़गपुर* – योगः कर्मसुकौशलम्

*53-भारतीय प्रौद्योगिकी संस्थान मुंबई-* – ज्ञानं परमं ध्येयम्

*54-भारतीय प्रौद्योगिकी संस्थान कानपुर* -तमसो मा ज्योतिर्गमय

*55-भारतीय प्रौद्योगिकी संस्थान चेन्नई -*सिद्धिर्भवति कर्मजा

*56-भारतीय प्रौद्योगिकी संस्थान रुड़की* – श्रमं विना नकिमपि साध्यम्

*57-भारतीय प्रबंधन संस्थान अहमदाबाद* -विद्या विनियोगाद्विकास:

*58-भारतीय प्रबंधन संस्थान बंगलौर-* – तेजस्वि नावधीतमस्तु

*59-भारतीय प्रबंधन संस्थान कोझीकोड*– योगः कर्मसु कौशलम्

*60-सेना ई एम ई कोर-* – कर्मह हि धर्मह

*61-सेना राजपूताना राजफल-* — वीर भोग्या वसुन्धरा

*62-सेना मेडिकल कोर-* –सर्वे संतु निरामया

*63-सेना शिक्षा कोर-* — विदैव बलम

*64-सेना एयर डिफेन्स-* — आकाशेय शत्रुन जहि

*65-सेना ग्रेनेडियर रेजिमेन्ट-* — सर्वदा शक्तिशालिं

*66-सेना राजपूत बटालियन-* — सर्वत्र विजये

*67-सेना डोगरा रेजिमेन्ट-* — कर्तव्यम अन्वात्मा

*68-सेना गढवाल रायफल-* — युद्धया कृत निश्चया

 *69-सेना कुमायू रेजिमेन्ट-* — पराक्रमो विजयते

*70-सेना महार रेजिमेन्ट-* — यश सिद्धि

*71-सेना जम्मू काश्मीर रायफल-* – प्रस्थ रणवीरता

*72-सेना कश्मीर लाइट इंफैन्ट्री-* — बलिदानं वीर लक्षयं

*73-सेना इंजीनियर रेजिमेन्ट-* – सर्वत्र

*74-भारतीय तट रक्षक*-वयम् रक्षामः

*75-सैन्य विद्यालय* — युद्धं प्र्गायय

*76-सैन्य अनुसंधान केंद्र-* — बालस्य मूलं विज्ञानम-

*77-नेपाल सरकार-* – जननी जन्मभूमिश्च स्वर्गादपि गरीयसी

*78-इंडोनेशिया-जलसेना* – जलेष्वेव जयामहेअसेह राज्य (इंडोनेशिया)-

*79-पञ्चचितकोलंबो विश्वविद्यालय- (श्रीलंका)* – बुद्धि: सर्वत्र भ्राजते

*80-मोराटुवा विश्वविद्यालय (श्रीलंका)* – विद्यैव सर्वधनम्

*81-पेरादेनिया विश्वविद्यालय* – सर्वस्य लोचनशास्त्रम्-

*82- ज.रा.रा.संस्कृत विश्विद्यालय-*ऋतञ्च स्वाध्याय-प्रवचने च

*83- दिल्ली विश्वविद्यालय-* निष्ठा घृतिः सत्यम्

*84- गोरखपुर विश्वविद्यालय-* आ नो भद्रा ऋतवो: यन्तु विश्वतः

*85- जय नारायण व्यास विश्वविद्यालय-* विद्या शक्तिः समस्तानां शक्तिः

*86- आचार्य नागार्जुन विश्वविद्यालय-* सत्ये सर्वं प्रतिष्ठितम

*87- राजस्थान अभियांत्रिक विश्वविद्यालय-* ज्ञानं सम्यगवेक्षणम्

*88- आंध्र विश्विद्यालय-* तेजस्वि नावधीतमस्तु

*89. बंगलौर विश्विद्यालय-* ज्ञानं विज्ञान सहितम्

*90- हरियाणा बोर्ड-* तमसो मा ज्योतिर्गमय

*91.CBSE-* असतो मा सद्गमय

*92- IIM लखनऊ* – सुप्रबन्धे राष्ट्र समृद्ध

*93-भारतीय खनन विद्यालय धनबाद-* उत्तिष्ठ जाग्रत प्राप्य वरान्निबोधत

*94- जवाहर नवोदय विद्यालय-* प्रज्ञानम ब्रह्म

*95- केंद्रीय विद्यालय-* तत्त्वं पूषनपावृणु

*96- उस्मानिया विश्विद्यालय-* तमसो मा ज्योतिर्गमय

*97. पंजाब विश्वविद्यालय-* तमसो मा ज्योतिर्गमय

*98. संत जेवियर स्कूल बोकारो-*  रूपांतरीकरणीय

*99. सैनिक स्कूल चित्तौड़-* न दैन्यं न पलायनम्

*100. मुम्बई विश्विद्यालय-* शीलवृतफला विद्या

*101. मैसूर विश्वविद्यालय-* न हिज्ञानेन सदृशम्

1 comment:

  1. Also, you can get a chance to win the $1000 Daily plus $1500 weekly on the completion of the whole survey.

    Tell Schnucks Feedback in Customer Survey

    ReplyDelete